सर्वे भद्राणि पश्यन्तु।
Menubar
Home
Lessons
Saturday, October 31, 2009
लभेत सिकतासु तैलमपि यत्नतः पीडयन्
लभेत सिकतासु तैलमपि यत्नतः पीडयन् ।
पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः॥
भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारयेत्।
न तु प्रतिनिविष्टमूर्खजनचितमाराधयेत्॥
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment