Sunday, November 1, 2009

घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारुगन्धम्

घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारुगन्धम्
छिन्नं छिन्नं पुनरपि पुनः स्वादु चैवेक्षुदण्डम्।
दग्धं दग्धं पुनरपि पुनः काञ्चनं कान्तवर्णम्
प्राणान्तेऽपिप्रकृतिविकृतिर्जायते नोत्तमानाम्॥

No comments: