सर्वे भद्राणि पश्यन्तु।
Menubar
Home
Lessons
Sunday, November 1, 2009
स्वायत्तमेकान्तहितं विधात्रा विनिर्मितं छादनमज्ञतायाः
स्वायत्तमेकान्तहितं विधात्रा विनिर्मितं छादनमज्ञतायाः।
विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम्॥
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment