सर्वे भद्राणि पश्यन्तु।
Menubar
Home
Lessons
Monday, April 25, 2011
यथा काष्ठं च काष्ठं च समायेतां महोदधौ
यथा काष्ठं च काष्ठं च समायेतां महोदधौ ।
समेत्य च व्यपायेतां कालमासाद्य कञ्चन ।।
एवं भार्याश्च पुत्राश्च ज्ञातयश्च धनानि च ।
समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः ।।
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment