Monday, April 25, 2011

यथा काष्ठं च काष्ठं च समायेतां महोदधौ

यथा काष्ठं च काष्ठं च समायेतां महोदधौ ।
समेत्य च व्यपायेतां कालमासाद्य कञ्चन ।।
एवं भार्याश्च पुत्राश्च ज्ञातयश्च धनानि च ।
समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः ।।

No comments: